________________
३२६ हैमलघुप्रक्रियाव्याकरणे
હૃસ્વ સવાર અન્તવાળા ધાતુને પિતકૃત પ્રત્યય પરમાં રહેતા ત અનતે આગમ થાય છે. सुष्ठु कृतधान सुकृ मा सुत्रथा त् तेथी सुकृत्
॥५९॥ दृशः क्वनिप् ५।१।१६६!! व्याप्यात् पराद् भूतार्थाद् दृशः क्वनिप् स्यात् । बहुद्दश्या ।
भथी ५२मा खेसा सूतमा ४२ थातुथी कवनिपू પ્રત્યય થાય છે. बहु द्दष्टबान इति बहुदृश्वा.
॥६०॥ णस्वराघोषाद वनो रश्च २।४।४॥
एतदन्ताद्विहितो यो वन् तदन्तात् स्त्रियां ङीः स्यात् , तद्योगे नस्य रश्च । बहुदृश्वरी ।
જ કાર સ્વર કે અઘોષ વ્યંજન અંતે હેય તેવા શબ્દોને જ્યારે વન પ્રત્યય લાગે છે ત્યારે સ્ત્રીલીંગમાં ડી પ્રત્યય થાય છે અને ને શું થાય છે. बहुदश्वन + ली न । र बहुदश्वरी.
॥६१॥ सहराजभ्यां कृग्युधेः ५।१।१६७॥
आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगे: युधेश्च क्वनिप स्यात् । सहकृत्वा सहयुध्या । राजकृत्वा राजयुध्वा ।
सह् भने राजन भथी ५२मा २। सूतमा धातुथी कवनिप प्रत्यय थाय छे.