________________
कृदन्तप्रक्रिया ।
३२७ सह कृतवान प्रत्याशित विs मना११.
॥६२॥ अनोजनेर्डः ५१।१६८। कर्मणः परादनुपूर्वाज्अनेभूतेऽर्थे वर्तमानात् डः स्यात् । आत्मानुजः ।
કર્મથી પ૨માં રહેલા ભૂતકાળ અર્થમાં વર્તમાન કા પૂર્વક ક7 ઘાતુને ૩ પ્રત્યય થાય છે. आत्मानं अनुजातः इति अनुजः, आत्मानुजः.
॥६३॥ सप्तम्याः ५।१११६९।। सप्तम्यन्तात् पराद् भूतेऽर्थे वर्तमानाञ्जनेर्डः स्यात् । उपसरजः मन्दुरजः, अप्सु जातं अब्जम् (पञ्चम्यास्तथा ) बुद्धिजः । (क्वचित् यथालक्ष्यं जनेर्ड: स्यात्) अनुजः किञ्जः।
સપ્તમ્ય ત નામ પછી આવેલા ધાતુથી ભૂતકાળમાં ड प्रत्यय थाय छे. उपसरे जातः ५४न ४९ ॥णे .मे. ५-१-१७० थी बुद्धिजः, ५-१-१०१ थी अनुजः किञ्जः.
॥६४॥ क्तक्तवतू ६.१५१७४ भूतार्थाद्वातारेतो स्याताम् । तत्र 'तत्साप्यानाप्यात्कर्म भावे कन्य क्तखलर्थाश्चेति' वचनातू क्तः कर्मणि भावे च । क्रियते स्म कृतः कटश्चैोण । स्थितं चत्रेण । क्तवतुश्च कतरि । करोति स्म् कृतवान् कटं चैत्रः स्थितवांश्चैः ।