SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया । ३२७ सह कृतवान प्रत्याशित विs मना११. ॥६२॥ अनोजनेर्डः ५१।१६८। कर्मणः परादनुपूर्वाज्अनेभूतेऽर्थे वर्तमानात् डः स्यात् । आत्मानुजः । કર્મથી પ૨માં રહેલા ભૂતકાળ અર્થમાં વર્તમાન કા પૂર્વક ક7 ઘાતુને ૩ પ્રત્યય થાય છે. आत्मानं अनुजातः इति अनुजः, आत्मानुजः. ॥६३॥ सप्तम्याः ५।१११६९।। सप्तम्यन्तात् पराद् भूतेऽर्थे वर्तमानाञ्जनेर्डः स्यात् । उपसरजः मन्दुरजः, अप्सु जातं अब्जम् (पञ्चम्यास्तथा ) बुद्धिजः । (क्वचित् यथालक्ष्यं जनेर्ड: स्यात्) अनुजः किञ्जः। સપ્તમ્ય ત નામ પછી આવેલા ધાતુથી ભૂતકાળમાં ड प्रत्यय थाय छे. उपसरे जातः ५४न ४९ ॥णे .मे. ५-१-१७० थी बुद्धिजः, ५-१-१०१ थी अनुजः किञ्जः. ॥६४॥ क्तक्तवतू ६.१५१७४ भूतार्थाद्वातारेतो स्याताम् । तत्र 'तत्साप्यानाप्यात्कर्म भावे कन्य क्तखलर्थाश्चेति' वचनातू क्तः कर्मणि भावे च । क्रियते स्म कृतः कटश्चैोण । स्थितं चत्रेण । क्तवतुश्च कतरि । करोति स्म् कृतवान् कटं चैत्रः स्थितवांश्चैः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy