________________
३२८
हैंमलघुप्रक्रियाव्याकरणे ભૂતઅર્થવાળા ધાતુથી વર અને ચત્તવતુ પ્રત્યય થાય છે ३-३-२१ थी स४४ धातुथी ४ममा तेथी क्रियते स्मः कटः चैत्रेणः, क्तवतु प्रत्यय ४तरि भूत-मां थाय. करोति स्म कृतवान् कट चैत्रः, ॥६५॥ श्लिषशीस्थासवसजनरुहट्टभजेः क्तः
५.१२९॥ __ एभ्यो नवभ्यः कर्तरि तो वा स्यात् । आश्लिष्टः कान्तां चैत्रः । आश्लिष्टा कान्ता चैत्रेण । अतिशयितो गुरु शिष्यः । अतिशयितो गुरुः शिष्येण । उपस्थितो गुरु शिष्यः । उपस्थितो गुरुः शिष्येण । उपासितो गुरु सः। उपासितो गुरुस्तेन। अनूषितो गुरु सः । अनूषितो गुरुस्तेन । अनुजातः तं सः । अनुजातः स तेन । आरूढोऽश्व सः । आरुढोऽश्वस्तेन । अनुजीर्णस्तं सः। अनुजीर्णः स तेन । विभक्ताः खं ते। विभक्तं स्वं तैः। ___श्लिष् (वगेरे नपधातुमाने तामा वि४६५ क्त प्रत्यय याय छे. अतियितः गुरु शिष्यः शिष्यसे गुइन। भतिशय ध्या न्यारे ३२वे त्यारे अतिशयितः गुरुः शिष्येण એ પ્રમાણે દરેક દાખલા કર્મમાં અને ભાવમાં ફેરવવા