SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया | ॥ ६६ ॥ आरम्भे ५।१।१० ॥ आरम्भार्थाद्धातोः कर्तरि क्तो वा स्यात् । प्रकृताः कटं ते । प्रकृतः कटस्तै । આરંભ અથવાળા ધાતુથી કર્તામાં વૃત્ત પ્રત્યય વિકલ્પે थाय छे. अकृताः कट ते तमां प्रकृतः कटः तैः भां ३२९ ||६७ || गत्यार्थाऽकर्मकपिबभुजेः ५|१|११ ॥ एभ्यः कर्तरि क्तो वा स्यात् । गतोऽसौ ग्रामम् । गतो ग्रामस्तैः । आसितोऽसौ, आसितं तैः । पीताः पयस्ते, पीत ययस्तैः । इदं भुक्तास्ते, इदं भुक्तं तैः । ગતિ અથવાળા ધાતુથી અકર્મક ધાતુથી તેમજ વિવ અને મુક્ ધાતુથી કર્તામાં વૃત્ત પ્રત્યય વિકલ્પે થાય છે. गतः असौ ग्रामम् मा गाममां गये। इर्ताभां गतः ग्रामः । तेना वडे गाममा वायु उर्भाभां आसितः असौ मां आसित तैः भां એ પ્રમાણે વિષે અને મુ નાં દાખલા ગણુવા. ॥६८॥ ज्ञानेच्छार्चार्थत्रीच्छील्या दिभ्यः क्तः ५१२१९२॥ एभ्यः सदर्थेभ्यः क्तः स्यात् । राज्ञां ज्ञातः, इष्टः, पूजितः, मिन्नः, शीलितो रक्षितः । જ્ઞાન અથવાળા, ઇચ્છા અથવાળા, અર્ચો અથ વાળા
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy