________________
कृदन्तप्रक्रिया |
॥ ६६ ॥ आरम्भे ५।१।१० ॥ आरम्भार्थाद्धातोः कर्तरि क्तो वा स्यात् । प्रकृताः कटं ते । प्रकृतः कटस्तै ।
આરંભ અથવાળા ધાતુથી કર્તામાં વૃત્ત પ્રત્યય વિકલ્પે
थाय छे.
अकृताः कट ते तमां प्रकृतः कटः तैः भां
३२९
||६७ || गत्यार्थाऽकर्मकपिबभुजेः ५|१|११ ॥ एभ्यः कर्तरि क्तो वा स्यात् । गतोऽसौ ग्रामम् । गतो ग्रामस्तैः । आसितोऽसौ, आसितं तैः । पीताः पयस्ते, पीत ययस्तैः । इदं भुक्तास्ते, इदं भुक्तं तैः ।
ગતિ અથવાળા ધાતુથી અકર્મક ધાતુથી તેમજ વિવ અને મુક્ ધાતુથી કર્તામાં વૃત્ત પ્રત્યય વિકલ્પે થાય છે. गतः असौ ग्रामम् मा गाममां गये। इर्ताभां गतः ग्रामः । तेना वडे गाममा वायु उर्भाभां आसितः असौ मां आसित तैः भां એ પ્રમાણે વિષે અને મુ નાં દાખલા ગણુવા.
॥६८॥ ज्ञानेच्छार्चार्थत्रीच्छील्या दिभ्यः क्तः ५१२१९२॥ एभ्यः सदर्थेभ्यः क्तः स्यात् । राज्ञां ज्ञातः, इष्टः, पूजितः, मिन्नः, शीलितो रक्षितः ।
જ્ઞાન અથવાળા, ઇચ્છા અથવાળા, અર્ચો અથ વાળા