SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३० हैमलघु प्रक्रिया व्याकरणे ફ્ ઇતવાળા તેમજ શૌર્ વિગેરે ધાતુઓને વમાન અથમાં क्त प्रत्यय थाय छे. राज्ञां ज्ञातः रामने लागे छे राजने हरिछे छे. એટલે ભૂતઅનાં બદલે વમાન અમાં यहीं क्त प्रत्यय रेखा छे. ॥ ६९ ॥ ऋत्वादेरेषां तो नोऽप्रः ४२२६८ || वजत् ऋदन्तात् त्वादिम्यश्च परेषां क्तिक्तक्तवत्नां ता नः स्याद् । तीर्णः तीर्णवान् । लूनः लूनवान् । अप्र इति किम् । पूर्तः पूर्तवान् । æ ધાતુ સિવાય દીધ ૠકારાન્ત ધાતુએ विगेरे धातुयोनी पछी क्ति, क्त रखने क्तवतुनां थाय छे. तृ + क्त ४-४-११६ थी तिर + तथा सूत्रकी न २-३-६३ થી न ના ती : तीर्णवान, તેમજ ત્ય तू नोन તા ण् लून, लूनवान, पलु ने ट्ट धातु होय तो पूर्तः पूर्त वान. ॥ ७० ॥ रदादमूर्च्छमदः क्तयेर्दिस्य च ४२६९॥ : मूर्च्छमदवर्जाद्रदन्तात्पग्यो तयोस्तस्य तद्योगे धातोर्दस्य च नः स्यात् । पूर्णः पूर्णवान् । भिन्नः भिन्नवान् । मूर्च्छ भने સિવાયનાં ગ્ અને ર્ અંતવાળા ધાતુઆને લાગેલા ધૃત અને વૃતવતુના ક્રૂ ના ન થાય છે અને मद्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy