________________
તેના રોગમાં સુ ને પણ ન થાય છે. पूर्णः पूर्ण वान्, भिन्नः, भिन्नवान्,
॥७१॥ सूयत्याद्योदितः ४।२७०॥ सूयत्यादिभ्यो नवभ्य ओदिद्भ्यश्च परयोः क्तयोस्तो नः स्यात् । सूनः सूनवान् । दूनः दूनवान् । लग्नः लग्नवान् ।
स् विगैरे धातुयी तम ओ छतवा धातुथी ५२मा. २। क्त सने क्तवतु प्रत्ययनां त नन थाय छे. सूनः. सूनवान, दूनः दूनवान, लमः लमकाम. ॥७२॥ व्यञ्जनान्तस्थातोऽख्याध्यः ४।२७१॥
व्यञ्जनात्परा याऽन्तस्था ततः परोयआकारस् तदन्तर्जात् ख्याध्यावर्जजति क्तयोस्तो नः स्यात् । स्त्यानः स्त्यानवान् । द्राणः २ । ग्लानः २ । अख्याध्य इति किम् । ख्यातः ध्याः ।
વ્યંજનથી પ૨માં રહેલા ચા અને દવા સિવાયનાં જે आ ४।२१।। मन्तस्था तेने वागेसा क्त ने क्तवतु प्रत्ययनi. त ना न थाय छे. स्त्यै व्यसनथी ५२म य छ तेथी ४-२-१ थी मा थवाथी आ ५५ छे. ॥ ४॥२-त पाथी स्त्यानः, त्यानपान ग्लानः छत्या ख्या अन ध्या सिवायना नेय. ख्यातः ध्यात: निषेध पाथी त न न थया नथी.