________________
. ३३२
मलघुप्रक्रिया व्याकरणे
|| ७३ ॥ क्षेः क्षी चाऽध्यार्थे ४ | २|७४ || क्षेम्तो नस्तद्योगे क्षेः क्षीच, नतु ध्यायें । क्षीणः क्षीणवान् । अध्यार्थे इति किम् । भावकर्मक्के क्षितमस्य ।
ક્ષિ ધાતુને લાગેલા વૃત્ત અને મૃતવતુનાં ત ના ન થાય છે અને તેના ચેાગમાં ક્ષિ ના શ્રી થાય છે. क्षीण:, क्षीणवान्, ध्यणू सिवाय - ? लाव मने उभां होय तो क्षितम् उ + स्य.
॥७४॥ ऋीघ्रात्रात्रोन्दनुदवितेर्वा ४२ ७६ ॥ एभ्योऽष्टाभ्यः क्तयोस्तोन्वा स्यात् । ऋणं ऋतम् । हृीण: हीणवान् । ह्रीत: ह्रीतवान् ।
ૠ વિગેરે આઠ ધાતુને લાગેલા વૃત્ત અને વતુનાં ત ના ૬ વિષે થાય છે.
ऋणम्, ऋतम्, ड्रोण:, हूणवान हीतः, होतवान,
||७५ || शुषिपचो मकवम् ४ २७८||
एभ्यस्त्रिम्यः क्तयार्यथासङ्ख्यं मकवाः स्युः । क्षामः क्षामवान्, शुष्कः शुष्कवान् । पक्त्रः पक्त्रवान् । (निर्वाणमवाते ). निपातोऽयम् । निर्वाणो मुनिः । वाते तु कर्तरि । निर्वातो वातः एवं क्षीवादयो निपाता ज्ञेयाः ।
क्षे, शुष् भने पत्रु धातुने सागेला क्त भने क्तवतु प्रत्ययनां तं नो अनुभे म, क, व, थाय छे.