SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ . कृदन्तप्रकिया । ३२५ चष्णं भुक्ते इति एवं शील यस्य, उष्णभोजी गरम भावाना જેને સ્વભાવ છે. ॥५६॥ ब्रह्मभ्रणवृत्रात् क्विप् ५।१।१६१।। एभ्यरिभ्यः कर्मभ्यः पराद् भूतार्थाद्धन्तेः क्विपू स्यात् । - ब्रह्म हतवान् ब्रह्महा । ... ४३५ मे। ब्रह्म, भ्रण भने वृत् माथी ५२मा २७ हन थातुने भूतम क्विप् प्रत्यय थाय . ब्रह्म हतवान् इति बह्महा, ५-१-१४८ मा सूत्रथी ५ वा छता या सूत्र मनायु तथा सिद्धेः सत्वारम्भा नियमाथ: નિયમ માટે શું નિયમ કર્યો હન ધાતુથી જ મૂળ વિગેરે मथी क्वि । भूत अथ'भा १ मावा यार ४ारना નિયમ બનાવવા સૂત્ર જુદું બનાવેલ છે નહીં તે સિદ્ધ તે હતુ જ ॥५७॥ कृगः सुपुण्य पदात् ५।१।१६२॥ सोः पुण्यादेः कर्मणश्च पराद् भृतार्थात् कृगः किपू स्यात् । सु श५४थी ४३५ सेवा पुण्य, पाप, कर्म, मन्त्र भने પદ પછી રહેલ $ ધાતુને ભૂતકાળમાં વિજૂ થાય છે. દાખલા નીચેનાં સૂત્રમાં બતાવાશે. ॥५८॥ ह्रस्वस्य तः पित्कृति ४।४।११३॥ हरवान्तस्य धातोः पिति कृति तोऽन्तः स्यात् । सुष्टु कृतवान् सुकृत् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy