________________
३२४ हैमलघुप्रक्रियाव्याकरणे कीदृशः ६।
हकू, दृश भने दृक्ष ५२मा २४ता समानना स थाय है. समानः इव दृश्यते इति सद्दक,
॥५३॥ इदंकिमीत् कीः ३।२।१५३॥ दृगादावुत्तरपदे इदंकिमी ईत्कीरूपौ स्याताम् । ईदृक् ३ कीदृक् ३ ।
दृक् ५ त्त२५४मा रहेता इदम् मने किम शन અનુક્રમે રૂત અને શ્રી થાય છે. अयम इत्र दृश्यते इति इदृक्, इद्दशः.
॥५४॥ कर्तुणिन् ५।१।१५३।। कर्थादुपमानात् पराद्धातोणिन् स्यातू । उष्ट्रकोशी ।
કસુચક એવા ઉપમાનવાચી નામથી પરમાં રહેલા ધાતુથી બન્ને પ્રત્યય થાય છે. उष्ट्ः इव क्रोशति टन म आश ४रे छे. उष्दकोशी,
॥५५॥ अजातेः शीले ५।१।१५४॥ अजातिवाचिनो नाम्नः पराद्धातोः शीलेऽथे वर्तमानाणिन् स्यात् । उष्णभोजी । अजातेरिति किम् । शालीन् भोक्ता । (साधोस्तथा) साधुकारी ।।
અજાતિવાચી નામથી પર આવેલ ઘાતુને શીક અર્થમાં णिन प्रत्यय थाय छे.