SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२४ हैमलघुप्रक्रियाव्याकरणे कीदृशः ६। हकू, दृश भने दृक्ष ५२मा २४ता समानना स थाय है. समानः इव दृश्यते इति सद्दक, ॥५३॥ इदंकिमीत् कीः ३।२।१५३॥ दृगादावुत्तरपदे इदंकिमी ईत्कीरूपौ स्याताम् । ईदृक् ३ कीदृक् ३ । दृक् ५ त्त२५४मा रहेता इदम् मने किम शन અનુક્રમે રૂત અને શ્રી થાય છે. अयम इत्र दृश्यते इति इदृक्, इद्दशः. ॥५४॥ कर्तुणिन् ५।१।१५३।। कर्थादुपमानात् पराद्धातोणिन् स्यातू । उष्ट्रकोशी । કસુચક એવા ઉપમાનવાચી નામથી પરમાં રહેલા ધાતુથી બન્ને પ્રત્યય થાય છે. उष्ट्ः इव क्रोशति टन म आश ४रे छे. उष्दकोशी, ॥५५॥ अजातेः शीले ५।१।१५४॥ अजातिवाचिनो नाम्नः पराद्धातोः शीलेऽथे वर्तमानाणिन् स्यात् । उष्णभोजी । अजातेरिति किम् । शालीन् भोक्ता । (साधोस्तथा) साधुकारी ।। અજાતિવાચી નામથી પર આવેલ ઘાતુને શીક અર્થમાં णिन प्रत्यय थाय छे.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy