SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७ अन्यत्र शिक्षति । स्थातुमिच्छति तिष्ठासति । शक् थातुने सन् प्रत्यय हाय डेय त्यारे अने जिज्ञासा અર્થ ગમ્યમાન હેતે છતે કર્તામાં આત્મને પર થાય છે. विद्या शिक्षते ते विद्या शिवाने छे छे. ज्ञासा मथ न डाय तो शिक्षति, તે ઊભા રહેવાને ઈચ્છે છે. ॥२५॥ मिमीमादामित्स्वरस्य ४।१।२०।। एषां दासंज्ञानां च सि सनि इत् स्थान प द्विः । मित्सति -मित्सते । दित्सति २ । धित्सति । मि, मो, मा भने दा पातुन २१२नस Rule સન પરમાં રહેતા શું થાય છે અને દ્વિરુકિત થતી નથી. मित्सति, मित्सते, त्याल. ॥२६॥ राधेर्वधे ४।१।२२॥ सि सनि स्वरस्य इ: स्यात् । प्रतिरित्सति । अन्यत्र आरिरात्सति गुरून्। - રાજૂ ધાતુના સ્વરને 1 કારાદિ સન્ પરમાં રહેતા ? થાય છે જે હણવું અર્થ હોય તે, प्रतिरित्सति, ने ५ प न य तो आरिरात्सति.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy