________________
२७२.
हैमलघुप्रक्रियाच्याकरणे
रम् , लभ् , शक, पत्, भने पद् थातुन ११२ने म કારાદિ સન પ્રત્યય પરમાં રહેતા શું થાય છે અને દ્વિરુકિત. થતી નથી. पित्सति, पिपतिषति, प्रावुर्षति प्राविवरिषति. ટીકામાં આપ્યા પ્રમાણે રૂપે જાણવા
॥२३॥ ऋस्मिपूङञ्जशौकगृहधृप्रच्छः ४४.४८ ॥
एभ्यो दशभ्यः परस्य सन आदिरिट् स्यात् । अरिरिजाति सिस्मयिषते । पिपविषते । अजिजिषति अशिशिषते । चिकरीषति २ । जिगरीजाति । आदिदरिषते । आदिधरिजते । उदिधीषुरिति तु भवादिकस्य रूपम् । रुदविदेति सनः कित्त्वे, पिपृच्छिषाति । आप्तुमिच्छति ईप्सति । आरिप्सते । लिप्सति ।
ऋ, स्मि, पू. अञ्ज अशू, कृ. गृ, ६, घृ, भने प्रच्छ ધાતુથી કારાદિ સનની આદિમાં રૂટું થાય છે. अरिरिषति, सिस्मयिषति, पिपविषते. બાકીનાં રૂપે ટીકા પ્રમાણે જાણવા.
॥२४॥ शको जिज्ञासायाम् ३।३।७३ ।। शकः सन्नन्तादस्मिन्नर्थ आत्मनेपदं स्यात् । विद्यां शिक्षते।