________________
२७१
सन्प्रकिया । ॥२०॥ णिस्तोरेवाऽस्वदस्विदसहः षणि २।३।३७ ।।
स्वदादिवर्जानां ण्यन्तानां, स्तोरेव च सकारस्य नाम्यादेः परस्य षत्वभूते सनि परे पो भवति, नान्येषामिति जत्वं न भवति । स्वद्, स्विद्, सह, धातु सिवायना ध्यन्त थातुम तमा
સ્તુ ધાતુનાં ૩ ને નામિ એસ્થા કે ક વર્ગથી પર 3 હેય તે વન પરમાં રહેતા જ ને ! થાય છે. सिसानिषति
॥२१॥ तना वा ४।१।१०४ ॥ तना धुडादौ सनि दीर्घा वा स्यात् । तितांसति-तितंसति -तितनिषति ।
તન્ ધાતુને ધુડાદિ સન્ પરમાં રહેતા દીર્ઘ વિકલ્પ थाय छे. तितांसति, तितंसति
॥२२॥ रमलभशकपतपदामिः ४।१।२१ ॥ एजां स्वरस्य सि सनि इ: स्योन च द्विः । पित्सति पिपतिषति । प्रावुवूर्णति प्राविवरिषति २ । वुवर्णते विवरिपते २ । तिषतीर्षति तितरीजति २ । दिदरिद्रासति दिदरिद्रिणति ।