SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७० हैमलघु प्रक्रिया व्याकरणे भृगः स्त्ररहनेति दीर्घे ओष्ठयादुर । बुभूषति - विभरिषति | श्रु सु, द्रु, प्रु. प्लु, च्यु, धातुभ्योने सन् प्रत्यय पर છતા પૂર્વનાં ૩ ના ૬ વિકલ્પે થાય છે. प्रोणु नुवाति, प्रोर्णुनविषति, भृ ४-१-१०४ थी ही भृ ओष्ठयाद्दूर थी भूर द्विरुठित भूभूर स्वः थी बुभूर बुभूषति, बिभखिर्ति, ड्रैस्व: ॥ १८ ॥ ज्ञप्यापेो ज्ञीपी न च द्रि ४ १ १६ ॥ ज्ञपेरापेच सिसनि यथासंख्यं ज्ञीपीपौ स्याताम् । ज्ञीप्सति जिज्ञपयिषति । ज्ञाय भने आप् धातुना स अराहि सन् प्रत्यय परमां રહેતા અનુક્રમે જ્ઞ અને વ્ થાય છે. ज्ञीप्सति पक्षे जिशत्रयिषति, ॥ १९ ॥ सनि ४।२।६१ ।। सधुडादौ सन्याः स्यात् । सिषासति । सिसनिषिति । સન્ ધાતુનાં સ્વરના ધુડાદિ સન્ પ્રત્યય પરમાં રહેતા आ थाय छे. સન્ સન્ આ સૂત્રથી સાસન્, सन्यस्य थी सिषासति, पक्षे सिसनिषति.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy