SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ भर्ज थाम त्याचे विमति, विभर्जिषति. ॥ १५ ॥ दम्भ धीप् ४ ११८ ॥ दम्भेः सि सनि धिष्धीपौ स्याताम् । न च द्विः धिप्सति- धीप्सति । दिदम्भपति । शिश्रीषति - शिश्रयिषति । युः सौत्रो धातुः । युयूषति । २६९ કરદ दम्भू धातुलोस् ४२राहि सन् प्रत्यय परमां रखेता थिए, ધીર્ આદેશ થાય છે. અને દ્વિરુતિ થતી નથી. घिसति, घोप्सति, दिदम्भिषति, शिश्राषति, शिश्रयिषति, यु सौत्र धातु युयूषति. ||१६|| ओजन्तिस्थापवर्गे व ४१६० ॥ द्वित्वे पूर्वस्य उतवर्णान्ते जान्तस्थापवर्गे परे सनि इ: स्यात् । यियेविपति । દ્વિત્વ થયે છતે પૂર્વનાં ૩ ના પર એવા જ્ઞ, અન્તસ્થા અને પૂ વ सन् ५२५ २खेता इ थाय छे, यियविषति. c વણુ છે જેને અંતે હેતે છતે = વધુના ॥१७॥ ४ १०६१ ।। लुये शिश्रावयिषति शुश्रावयिषति । प्रेोणुनूपति प्रोर्णुनविपति ৩৩৩৩
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy