________________
२७४
हैमलघुप्रक्रियाव्याकरणे ॥२७॥ दीङः सनि वा ४।२।६॥ सनि वा आत् स्यात् । दिदासते-दिदीषते । अव्याप्यस्य मुचेर्मोग् वा न च द्विः । मोक्षति-मुमुक्षति । सकर्मणस्तु मुमुक्षति वत्सम् ।
दीङ् घातुन स्वरने। सन् प्रत्यय ५२मा खेत। इन आ विक्ष्ये याय छे. दिदासते, दिदीषते ४-६-१९ थी मुचु ना मार द्विहित थाय नही: मोक्षति, मुमुक्षति
॥२८॥ गुपतिजोगर्हाक्षान्तौ सन् ३।४.५॥
गुपो गर्दायां तिजः क्षान्तौ च वर्तमानात् स्वार्थे सन् स्यात् । जुगुप्सते तितिक्षते ।। | ગુપ ધાતુને ગહ અર્થમાં અને તિર ધાતુથી ક્ષતિ અર્થમાં સ્વાર્થમાં સન્ પ્રત્યય થાય છે. जुगुप्सते, तितिक्षते.
॥२९॥ कितः संशयप्रतीकारे ३॥४६॥ संशयप्रतीकारार्थात्कितः स्वार्थे सन् स्यातू । विचिकित्सति चिकित्सति ।
સંશય અને પ્રતિકાર અર્થમાં રહેલા એવા વિત્ત ધાતુથી સવાર્થ માં સન્ પ્રત્યય થાય છે.