________________
१८५ हि प्रत्यय दारात हाना आने आ भने ई आहेश વિકલ્પ થાય છે. जहाहि, जहिहि, जहीहि माशी: ४।३।९६थी हेयात् श्व - हाता RIG - हास्यति छिया - अहास्यत्
भी - भी भी + भी + ति बी + भी + ति बीभेति
॥७॥ भियो नवा ४.२१९९ ॥ भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । विभितः बिभीतः बिभ्यति १ । विभियात-बिभीयात २ । विभेतुविभितात-विभीतात् ३ । अविभेत अविभिताम्-अविभीताम् अबिभयुः ४ । अभैषीत ५ । भीहीत्यामि, बिभयाञ्चकार । पक्षे बिभाय विभ्यतुः विभयिथ-विभेथ ६ भीयात ७ । भेता ८। भेष्यति ९ । अभेष्यत १० । ह्रींकू लज्जायाम् । जिहेति जिहीतः । संयोगादितीयादेशे. जिहियति १ । जिहीयात् २ । जिहेतु-जिहीतात् ३ । अजिह्वेत अजिहीताम् अजिह्मयुः ४ । अहैषीत् ५ । जिहूयाश्चकार जिहाय ६ । ' होयात ७ । हेता ८ । हेष्यति ९ । अहेष्यत् १० ।
पालनामयोः । .