________________
हैमलघुत्रक्रियाय्याकरणे
इब् नेने आते होय तेवा धातुको तेभन ऋध, भ्रस्ज्, दम्भू, श्रि, यु, उण्णु, भर, शप्, सन्, तन् पद्, वृ તેમજ ऋ हारान्त धातुभ्यो भने दरिद्रा धातुथी सन् नी पूर्वे इद વિકલ્પે થાય છે.
१६८
दिव् + इ + सन् + अ + ति ४-१-१०८ थी व ना उ तेथी • दवर्णादे... थी धू द्विरुति दुघूषति, पक्षे दिदेावर्षात.
॥ १४ ॥ ऋघ ईर्त ४१८१७ ।। ॥१४॥
ऋधः सादौ सनि ईर्त स्यात् न चास्य द्विः । ईसति अदिधिषति । विभ्रज्जिषति - विम्रक्षति । भर्जादेशे, बिभर्क्षति
विभर्जिषति ।
ધ્ ધાતુથી આદિ સકારાદિ સર્ પ્રત્યય પરમાં રહેતા તે થાય છે અને દ્વિરુકિત થતી નથી.
ईर्त मनावे त्यारे ईति नहीं तो अर्धिषु पछी. द्विरुति अविधिष द्वितीयतुर्थयेाः पुत्र थी अदिधिषति.
भ्रस्ज् + सन् २-१-८८ थी स नो बोय २-१-८७ थी ज ने। ष षढेः कसि -नाम्यन्तस्था... थी विश्रक्षति, विवज्जिपतिः