________________
२७०
हैमलघु प्रक्रिया व्याकरणे
भृगः स्त्ररहनेति दीर्घे ओष्ठयादुर । बुभूषति - विभरिषति |
श्रु सु, द्रु, प्रु. प्लु, च्यु, धातुभ्योने सन् प्रत्यय पर છતા પૂર્વનાં ૩ ના ૬ વિકલ્પે થાય છે.
प्रोणु नुवाति, प्रोर्णुनविषति,
भृ ४-१-१०४ थी ही भृ ओष्ठयाद्दूर थी भूर द्विरुठित भूभूर स्वः थी बुभूर बुभूषति, बिभखिर्ति,
ड्रैस्व:
॥ १८ ॥ ज्ञप्यापेो ज्ञीपी
न च द्रि ४ १ १६ ॥ ज्ञपेरापेच सिसनि यथासंख्यं ज्ञीपीपौ स्याताम् । ज्ञीप्सति जिज्ञपयिषति ।
ज्ञाय भने आप् धातुना स अराहि सन् प्रत्यय परमां રહેતા અનુક્રમે જ્ઞ અને વ્ થાય છે. ज्ञीप्सति पक्षे जिशत्रयिषति,
॥ १९ ॥ सनि ४।२।६१ ।।
सधुडादौ सन्याः स्यात् । सिषासति । सिसनिषिति ।
સન્ ધાતુનાં સ્વરના ધુડાદિ સન્ પ્રત્યય પરમાં રહેતા आ थाय छे.
સન્ સન્ આ સૂત્રથી સાસન્,
सन्यस्य थी सिषासति, पक्षे सिसनिषति.