________________
२१४
हैमलघु प्रक्रियाव्याकरणे
६ । धोषीष्ट - धविषीष्ट ७ । धोता - धविता ८ । घोष्यते धविष्यते ९ । स्वंगू आच्छादने । स्तृणोति ४ । अस्तार्षीत् ५ । संयोगाद्द्दर्ते रिति गुणे, तस्तरतुः तस्तर्थ ६ । स्तर्यात् ७ । स्तर्ता ८ । स्तरिष्यति ९ । स्तृणुते ४ ।
લન પ્રત્યય અને પરીક્ષાના પ્રત્યય પરમાં રહેતા દ્વિ થયે છતે પૂર્વથી પરમાં રહેલા વિ ના ફ્રિ વિષે થાય છે. चिचाय, विकाय, याशी :- चीयात् दीर्घश्चियड़ थी श्व-चेता ईत्यादि
આત્મનેપદનાં રૂપામાં કેાઈ વિશેષતા નથી તેજ પ્રમાણે धु धातु - alag धुनोति-अद्यतनी अधावीत ४-४-८५ थी इद બાકીનાં પરઐપદ તથા આત્મનેપદ્મનાં રૂપે ટીકા પ્રમાણે જાણવા स्तृ- ढांवु स्तृणोति ईत्यादि
अद्यतनी-अस्तार्षीत
परोक्षा-संयोगादृदरतेः थी गुथु तस्तरथुः, तस्तर्थ
બાકીનાં રૂપે ટીકા મુજબ
||५|| संयोगादृतः ४ ४ / ३७
संयोगात्परो य ऋस्ततः परयोगत्मनेपदे सिजाशिषोरादिरिक्ष स्यात् । अस्तरिष्ट अस्तृत ५ । तस्तरे ६ । स्तरिषीष्ट ७ । वृगूटू वरणे । वृणोति ४ । अवारीत् ५ । वनार