________________
२२६
हैमलघुपक्रियाव्याकरणे ॥१॥ रुधां स्वराच्छनो न लुक् च ३।४।८२ ॥
रुघादीनां स्वरात्परः कथे शिति श्नः स्यात्तयोगे प्रकृतेर्नलुकू च । रुणद्धि । अविति शिति श्नास्त्यालगित्यकारलुकि, रुन्द्धः रुन्धन्ति । रुणत्सि रुन्द्रः रुन्द्ध । रुणध्मि रुन्ध्वः रुन्ध्मः १। रुन्ध्यात २ । रुगधु रुन्द्धिरुन्द्धत रुगधानि ३ । अरुगत् अरुन्धनू ४ । ऋदित्त्वाद्वाडि', अरुषत् अरोत्सीत ५ । रुरोध ६ । रुग्ध्यात ७ । रोद्धा ८ । रोत्स्यति ९ । अरोत्स्यत १० । रुन्द्धे रुन्धते १ । रुन्धीत २ । रुन्द्वां रुणध ३ । अरुन्द्ध ४ । अरुद्ध ५। रुरुधे ६ । रुत्सीष्ट ७ । युजंपीयोगे । युनक्ति युङ्कः १ अयुनक २ । ४ । अयुजत् अयौक्षीत ५ । युयोज ६ । योक्ता ८ । युङे ४ । अयुक्त ५ । युयुजे ६ । युक्षीष्ट ७ । योक्ता ८ । भिदंपी विदारणे । भिनत्ति भिन्तः ४ । अभिदत् अभेत्सीत् ५ । भिन्ते ४ । अभित्त ५ । छिपी द्वैधीकरणे ।
___ इत्युभयपदिनः । भञ्जौप् आमदने । भनक्ति भङ्कः १ । अभनक २ । अभनजम् ४ । अभासीत् ५ । बभञ्ज ६ । भज्यात ७। भङ्का ८ । भसयति ९ । भुजंप पालनाम्येवहारयोः । मुनक्ति १ । दिवि अभुनक् ४ । अभौक्षीत् ५ । वुभोज