________________
२३२. हैमलघुप्रक्रियाव्याकरणे ॥१॥ तन्भ्यो वा तयासि न्णाश्च ४।३।६८ ॥
तनादिभ्यः परस्य सिवस्ते थासि च लुप् वा स्यात्तधेोगे न्णाश्च लुप् न चेट् । अतत अतनिष्ट अतनिषाताम् अतनितता अतथाः अतनिष्ठाः ५ । तेने ६ । तनिषीष्ट ७ । षणूपी दाने । सनाति ४ । असानीत्-असनीत् ५ । ससान ६ । सनुते ४ ।
तनादि धातुमाथी सिच् प्रत्यय त् भने थास् प्रत्यय પરમાં રહેતા લુપ આદેશ વિકલપે થાય છે અને તેના વેગમાં ન કે સ્ત્રને લેપ થાય છે અને દર થતી નથી. अतत अतनिष्ट, अतथाः. अत्तनिष्ठाः सन् हान तन् प्रमाणे १ ३३॥ near આ. પ માં સનુને ઈત્યાદિ ચાર કાળમાં
. ॥२॥ सनस्तत्रावा ४।३।६९ ।।
सनो नलुपि सत्या वा स्यात् । असात-असत असनिष्ट असाथाः असथाः असनिष्ठाः ५ । सेने ६ । क्षणुग् क्षणूगी हिंसायाम् क्षणोति ४ । न विजागृशसेति वृद्धिनिषेये. अक्षणीत् ५ । चक्षाण ६ । क्षण्यात् ७ । क्षणिता ८ । क्षणुते ४ । अक्षत-अक्षणिष्ट अक्षथा:-अक्षणिष्ठाः ५ । चक्षणे ६ । क्षणिपोष्ट ७ । क्षणिष्यते ९ । अक्षणिष्यत् १० । एवं क्षिणोतेरपि । क्षिणोति क्षिणुते ४ । अक्षेणीत् अक्षेणिष्ट