________________
२४०
हैमलघुप्रक्रियाव्याकरणे गप, घुप्, विच्छ, पण अने यन् धातुने स्वार्थमा आय પ્રત્યય થાય છે. गूप् + आय + अ + ति गुप गायति ઈત્યાદિ ધાતુઓનાં રૂપે ટીકામાં આપ્યા પ્રમાણે ३।४।२ थी कामयते ३।४।३ थी ऋतीयते
॥२॥ अशवि ते वा ३।४।४ ।। गुणादिभ्यः सप्तभ्योऽशविषये आयादयो वा स्युः । अगोपायातू (अदौवादिइवा)। अगोपीत् । व्यञ्जनानामनिटीति वृद्धौ. अगौप्सीत् । गोपायामास । जुगोप ६ । गोपाय्यात् । गुप्यात ७ । गोपायिता-गोपिता-गोप्ता ८ । आतीयीष्ट । ङीयाभावे आतीत् ५। ऋतीयांचक्रे आनत ६ । ऋतीयिषीष्ट । ऋत्यातू ७ । ऋतीयिता-अत्तिता ८ । ऋतीयिष्यते अत्तिष्यति। (धातोः कण्वादेर्यक्)कण्डयति ९ । अकड्यीत् ५ । कण्डया. मास ६ । कण्ड्य ता ७ । एवं कण्डूयते ४ । अकण्डयिष्ट ५।
इति स्वार्थिकप्रत्ययान्ताः । गुप्, घुप. विच्छ्, पण पन कम्, अने ऋत मा सात धातुमाने शव सिवायन विषयमा आय, मिड् भने जीय પ્રત્યય થાય છે. अगोपायीत, औ इतवाणे वाथी इद थाय. पक्षे अगोपीत् व्यञ्जनातामनिटि थी वृद्धि अगौसीत