________________
२३८
हैमलघुप्रक्रियाव्याकरणे
सिच् कितवह थाय. घृ ढां घृणाति मध अवारीत, माहीना ३५॥ टी भुरम. ज्या-धातु वृद्ध य ४।१।८१ थी यकृत
॥६॥ दीर्धमवोऽन्त्यम् ४।१।१०३ ॥ ... वेगवर्जस्य वृदन्त्यं दीर्घ स्यादिति दीधे, प्वादेरिति ह्रस्वे च, जिनाति ४ । अज्यासीत् ५ । ज्याव्यधिवचेरिति 'पूर्वस्य इत्वे, जिज्यौ ६ । जीयात् ७ । ज्याता ८ । ज्यास्यति ९ । बन्धंश बन्धने । बध्नाति बधान ४ । अभान्त्सीत ५ । बबन्ध ६ । बध्यात ७ । बन्द्धा ८ । भन्स्यति ९ । अशश भोजने । अश्नाति अशान ४ । आशीत् ५ । आश ६ । अश्यात् ७ । अशिता ८ । मुषशू स्तेये । मुष्णाति मुषाण ४ । अमोषीत ५ । मुमोष ६ । मुष्यात ७ । मेोषिता ८ । एवं पुषशू पुष्टौ । पुष्णाति १० इत्यादि । ज्ञांश अवबोधने । जाज्ञाजनोऽत्यादौ। जानाति ४ । अज्ञासीत् ५ । जज्ञौ ६ । ज्ञायातू-झेयात् ७ । ज्ञाता ८ । ज्ञास्यति ९ । अज्ञास्यत् १० । ज्ञोऽकर्मकत्वे आत्मनेपदम् । जानीते ।।
વે ધાતુ સિવાય અન્ય યવૃત દીઘ થાય છે. खादेह स्वः थी ४२१ यता जिनाति