________________
भिगन्त प्रक्रिया |
रेपयति. कन्यू-२ 424-249108 $221.
क्ष्माय - पाववु.
॥१०॥ ||१०|| खोः प्वयव्यञ्जने लुकू ४|४|१२१ ।।
२५१
पौ यूवर्जव्यञ्जनादौ च य्वोर्लुक् स्यात् । क्नोपयति क्षमापयति । दापयति । अदीदपत् ।
પુ આગમ થયા હૈાય ત્યારે અથવા આદિમાં ય સિવાયનાં વ્યંજનાદિ પ્રત્યયા લાગતા ગ્ અને प ના લુરૂ થાય છે. धनुय् - यू नो होय, क्न्य-नाथ ने सोय पू उभेराय तेथी क्नापयति. क्ष्माययति, दापयति, अदीदपत्.
॥ ११ ॥ णौ क्रीजीङः ४ |२| १० ||
7
एषां याणां णौ आत् स्यात् । क्रापयति जापयति । अध्यापयति ।
क्री, जि ने अधि + आ मात्र धातुमानां स्वर
નિ પ્રત્યય પરમાં રહેતા ગા થાય છે.
क्रि- मा. सूत्रथी का ४। २ । २१ थी क्रापयति, जापयति, अध्यापयति,
i