________________
२३१ तृनेह + ति २।३।६३ थी तृणहे + ति २।१।८२ थी हूँ ना ढ तृणेढ + ति १।३।६० थी तृणेढि, द्वि. प. तृण्ढः, तहन्ति, तृणेढ + सि तृणेक + सि तणेक्षि, तृण्डि ५ यमी र अरणेद डू, ५२।। ततह तृह्यात्,
स्तनी तर्हिता, એ પ્રમાણે માયાધ્યાય શ્રી કીતિવિજયગણના શિષ્ય ઉપાધ્યાય શ્રી વિનયવિજયવડે રચાયેલ હેમલઘુપ્રક્રિયામાં रुघालिम समाप्त थय।.....
अथ तनादयः । तनूपी विस्तारे । कृगानादेरुः । उश्नोः । तनोति तनुतः तन्त्रः-तनुवः ४ । अतानीत्-अतनीत् ५ । ततान ६ । तन्यात् ७ । तनिता ८ । तनुते तन्वहे-तनुवहे ४ । तन् विस्तार ४२३. तन् + उ + ति ३।४।८३ थी उ प्रत्यय उश्नोः थी गुण तनोति, ४।२।८७ थी विथे उ थता तन्वः तनुवः ४।३।४७ थी अनानीत् अतनीत् तन्यात्, तनिता, तनुते ध्यान