SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३२. हैमलघुप्रक्रियाव्याकरणे ॥१॥ तन्भ्यो वा तयासि न्णाश्च ४।३।६८ ॥ तनादिभ्यः परस्य सिवस्ते थासि च लुप् वा स्यात्तधेोगे न्णाश्च लुप् न चेट् । अतत अतनिष्ट अतनिषाताम् अतनितता अतथाः अतनिष्ठाः ५ । तेने ६ । तनिषीष्ट ७ । षणूपी दाने । सनाति ४ । असानीत्-असनीत् ५ । ससान ६ । सनुते ४ । तनादि धातुमाथी सिच् प्रत्यय त् भने थास् प्रत्यय પરમાં રહેતા લુપ આદેશ વિકલપે થાય છે અને તેના વેગમાં ન કે સ્ત્રને લેપ થાય છે અને દર થતી નથી. अतत अतनिष्ट, अतथाः. अत्तनिष्ठाः सन् हान तन् प्रमाणे १ ३३॥ near આ. પ માં સનુને ઈત્યાદિ ચાર કાળમાં . ॥२॥ सनस्तत्रावा ४।३।६९ ।। सनो नलुपि सत्या वा स्यात् । असात-असत असनिष्ट असाथाः असथाः असनिष्ठाः ५ । सेने ६ । क्षणुग् क्षणूगी हिंसायाम् क्षणोति ४ । न विजागृशसेति वृद्धिनिषेये. अक्षणीत् ५ । चक्षाण ६ । क्षण्यात् ७ । क्षणिता ८ । क्षणुते ४ । अक्षत-अक्षणिष्ट अक्षथा:-अक्षणिष्ठाः ५ । चक्षणे ६ । क्षणिपोष्ट ७ । क्षणिष्यते ९ । अक्षणिष्यत् १० । एवं क्षिणोतेरपि । क्षिणोति क्षिणुते ४ । अक्षेणीत् अक्षेणिष्ट
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy