SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२६ हैमलघुपक्रियाव्याकरणे ॥१॥ रुधां स्वराच्छनो न लुक् च ३।४।८२ ॥ रुघादीनां स्वरात्परः कथे शिति श्नः स्यात्तयोगे प्रकृतेर्नलुकू च । रुणद्धि । अविति शिति श्नास्त्यालगित्यकारलुकि, रुन्द्धः रुन्धन्ति । रुणत्सि रुन्द्रः रुन्द्ध । रुणध्मि रुन्ध्वः रुन्ध्मः १। रुन्ध्यात २ । रुगधु रुन्द्धिरुन्द्धत रुगधानि ३ । अरुगत् अरुन्धनू ४ । ऋदित्त्वाद्वाडि', अरुषत् अरोत्सीत ५ । रुरोध ६ । रुग्ध्यात ७ । रोद्धा ८ । रोत्स्यति ९ । अरोत्स्यत १० । रुन्द्धे रुन्धते १ । रुन्धीत २ । रुन्द्वां रुणध ३ । अरुन्द्ध ४ । अरुद्ध ५। रुरुधे ६ । रुत्सीष्ट ७ । युजंपीयोगे । युनक्ति युङ्कः १ अयुनक २ । ४ । अयुजत् अयौक्षीत ५ । युयोज ६ । योक्ता ८ । युङे ४ । अयुक्त ५ । युयुजे ६ । युक्षीष्ट ७ । योक्ता ८ । भिदंपी विदारणे । भिनत्ति भिन्तः ४ । अभिदत् अभेत्सीत् ५ । भिन्ते ४ । अभित्त ५ । छिपी द्वैधीकरणे । ___ इत्युभयपदिनः । भञ्जौप् आमदने । भनक्ति भङ्कः १ । अभनक २ । अभनजम् ४ । अभासीत् ५ । बभञ्ज ६ । भज्यात ७। भङ्का ८ । भसयति ९ । भुजंप पालनाम्येवहारयोः । मुनक्ति १ । दिवि अभुनक् ४ । अभौक्षीत् ५ । वुभोज
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy