________________
२१२
हैमलघुप्रक्रियाव्याकरणे सुनु + ति उश्नाः सूत्रथा सुनाति सु + नु + अन्ति इवर्णादे थी सुन्वन्ति,
॥२॥ वम्यविति वा ४।२।८७।। असंयोगात् परस्य प्रत्ययस्य उतो लुगू वा स्यात् अविति बादौ मादौ च परे । सुन्यः सुनुवः सुन्म:-सुनुमः १ । सुनुयात् २ । सुनोतु-सुनुतात् । असंयोगादेरिति हेलकू, सुनु-सुनुतात् सुनवानि ३ । असुनोत् ४ । धूसुस्तोरितीटि, असावीत् ५ । सुषाव ६ । सूयात् ७ । सोता ८ सोष्यति ९ । सुनुते सुन्वाते सुन्वते । सुन्वहे-सुनुवहे ९ । सुन्वीत २ । सुनुताम् सुनवै ३ । असुनुत ४ । असोष्ट ५ । सुषुवे ६ । सोषीष्ट ७ । सोता ८ । सोष्यते ९ । असोष्यत १०।
અસંગથી પરમાં રહેતા એવા કને અવિ એ કારાદિ અને મ કારાદિ પ્રત્યય પરમાં રહેતા લુગુ વિકલ્પ थाय छे. सुनु + वस् सुन्वः सुनुवः विगेरे ५यभी सुनु असंयोगादेः थी हिना ६४ सकतनी ४-४-८५ थी असावीत, ४-३-४४ थी वृद्धि परीक्षा-सुषाव : सूयात આપનાં રૂપો ટીકામાં આપ્યા પ્રમાણે જાણવા સરળ છે: