________________
स्वादयः ।
४ - २ - १०८ थी श्रुणोति माडीनां इथे टीअ प्रभाशे शक्-धातु शक्तिमान थवु शक्नोति - शक् + नु + अन्ति २-१-५३ थी शक्नुवन्ति
બાકીનાં રૂપા સાનિકા સહિત ટીકામાં લખ્યા પ્રમાણે आपू धातु आप्नोति त्यिाहि अश धातु अश + नु + ते अश्नुते सप्तभी अ + नु + इत अश्नुवीत
आशिष्ट, अष्ट अद्यतनी माशी: अशिषीष्ट, अक्षीष्ट, २३- अशिता, अष्ट, जाठीनां टीम प्रमाणे
એ પ્રમાણે આત્મનેપદી સમાપ્ત
એ પ્રમાણે મહાપાધ્યાય શ્રી કીતિવિજયગણીનાં શિષ્ય ઉપાધ્યાય શ્રી વિનયવિજયગણી વડે રચાયેલ શ્રી હેમલઘુપ્રક્રિયામાં સ્વાદિ ગણુ સમાપ્ત થયા.
अथ तुदादयः ।
२१०
तुदींत व्यर्थने
||१|| तुदादेः शः ३/४ ८१ ॥
अभ्यः कर्तृविहिते शिति शः स्यात् । तुदति १ । तुदेत् २ । तुदत्व ३ | अतुदत ४ । अनौत्सीत् ५ । तुतोद ६ । तुद्यात् तुद्यास्ताम् ७ । तोता तोत्तारौ ८ । तोत्स्यति ९ । अतोत्स्यत् १० । तुदते १ । तुदेत २ । तुदताम् ३ ।