SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ स्वादयः । ४ - २ - १०८ थी श्रुणोति माडीनां इथे टीअ प्रभाशे शक्-धातु शक्तिमान थवु शक्नोति - शक् + नु + अन्ति २-१-५३ थी शक्नुवन्ति બાકીનાં રૂપા સાનિકા સહિત ટીકામાં લખ્યા પ્રમાણે आपू धातु आप्नोति त्यिाहि अश धातु अश + नु + ते अश्नुते सप्तभी अ + नु + इत अश्नुवीत आशिष्ट, अष्ट अद्यतनी माशी: अशिषीष्ट, अक्षीष्ट, २३- अशिता, अष्ट, जाठीनां टीम प्रमाणे એ પ્રમાણે આત્મનેપદી સમાપ્ત એ પ્રમાણે મહાપાધ્યાય શ્રી કીતિવિજયગણીનાં શિષ્ય ઉપાધ્યાય શ્રી વિનયવિજયગણી વડે રચાયેલ શ્રી હેમલઘુપ્રક્રિયામાં સ્વાદિ ગણુ સમાપ્ત થયા. अथ तुदादयः । २१० तुदींत व्यर्थने ||१|| तुदादेः शः ३/४ ८१ ॥ अभ्यः कर्तृविहिते शिति शः स्यात् । तुदति १ । तुदेत् २ । तुदत्व ३ | अतुदत ४ । अनौत्सीत् ५ । तुतोद ६ । तुद्यात् तुद्यास्ताम् ७ । तोता तोत्तारौ ८ । तोत्स्यति ९ । अतोत्स्यत् १० । तुदते १ । तुदेत २ । तुदताम् ३ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy