________________
२१६
हैमलघु प्रक्रियाव्याकरणे
शक्नुवन्ति । संयोगादे हैंश्व लोपाभावः । शक्नुवः 1 शक्नुहि ४ । लदित्वादङ् अशकत् ५ । शशाक ६ एवं आलं व्याप्तौ । आप्नोति ।
इति परस्मैपदिनः ।
अशौटि व्याप्तौ । अश्रुते । अभ्रुवीत ४ ! आशिष्टआष्टा ५। ऋदाद्यशाविति नुगि, आनशे ६ | अशिर्षाष्टअक्षीष्ट ६ । अशिता - अष्टा ८ । अशिष्यति - अक्ष्यति ९ । आशिष्यत् - आक्ष्यत् १० ।
वृग् અને વૃક ધાતું તથા દીઘટ્ટ કારાન્ત ધાતુર્થી પરમાં રહેતા આત્મનેપદનાં સિર્ અને આશિષ પ્રત્યની આદિમાં इद विष्टये थाय छे.
अवरीष्ट अवरिष्ट, अवृत
"
परीक्षा- वत्रे याशी: घृषीष्ट, वरिषीष्ट
हिनोति
२- ३-७७ थी न ने। ण थाय तो प्रहिणोति
अद्यतनी - अहेषीत
पक्षा - हि + हि + त्र ४ - १-३४ थी हि + धि + णत्र
गहेर्जिः थी जिधि + णत्र वृद्धि जिघाय
खाशी : हीयात व हेता हेष्यति
શુ–સાંભળવુ'