SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१६ हैमलघु प्रक्रियाव्याकरणे शक्नुवन्ति । संयोगादे हैंश्व लोपाभावः । शक्नुवः 1 शक्नुहि ४ । लदित्वादङ् अशकत् ५ । शशाक ६ एवं आलं व्याप्तौ । आप्नोति । इति परस्मैपदिनः । अशौटि व्याप्तौ । अश्रुते । अभ्रुवीत ४ ! आशिष्टआष्टा ५। ऋदाद्यशाविति नुगि, आनशे ६ | अशिर्षाष्टअक्षीष्ट ६ । अशिता - अष्टा ८ । अशिष्यति - अक्ष्यति ९ । आशिष्यत् - आक्ष्यत् १० । वृग् અને વૃક ધાતું તથા દીઘટ્ટ કારાન્ત ધાતુર્થી પરમાં રહેતા આત્મનેપદનાં સિર્ અને આશિષ પ્રત્યની આદિમાં इद विष्टये थाय छे. अवरीष्ट अवरिष्ट, अवृत " परीक्षा- वत्रे याशी: घृषीष्ट, वरिषीष्ट हिनोति २- ३-७७ थी न ने। ण थाय तो प्रहिणोति अद्यतनी - अहेषीत पक्षा - हि + हि + त्र ४ - १-३४ थी हि + धि + णत्र गहेर्जिः थी जिधि + णत्र वृद्धि जिघाय खाशी : हीयात व हेता हेष्यति શુ–સાંભળવુ'
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy