SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ स्वादयः । २१५ ववरिथ ववृव ६ । त्रियात् ७ । वृतो नवेति वा दीर्घे, वरिता - वरीता ८ । वरिष्यति - वरीष्यति ९ । वृणुते ४ । રહેલા सयोगथी परमां रडेसा ऋना मात्मनेपनां सिच અને આશિષનાં પ્રત્યય પરમાં રહેતા છુટ્ટુ વિકલ્પે થાય છે. अस्तरिष्ट भने अनिद होय त्यारे अस्तृत परीक्षा-तस्तरे वृग-१२वु वृणोति इत्यादि यार अणे यद्य-अवारीत परीक्षा-ववार श्वस्तनी - वरिता वरीता ४-४-३५ थी કુરૂ વિષે દીઘ થાય છે. માટે ५. वृणुते त्याहि यार आजमां समान छे ॥६॥ इसिजाशिषोगत्मने ४ | ४ | ३६ || वृभ्यामृदन्तेभ्यश्च परयोरात्मनेपदे सिजाशिषोरादिरि स्यात् । अवरिष्ट - अवरीष्ट अवृत ५ । वत्रे ६ । वृवीष्ट - वरिषीष्ट ७ इत्युभयपदिनः । हिंदू गतिवृद्धयोः । हिनोति ४ । अदुरुपसर्गेति णत्वे, प्रहिणोति । अषीत् ५ । अडे हिहनो हो घ इति, जिघाय ६ । हीयात् ७ । हेता ८ । हेष्यति ९ । श्रुं श्रवणे । श्रतीत्या दिना श्रृणोति ४ । अश्रौषीत् ५ । शुश्राव शुश्रोथ ६ । शक्लं शक्तौ । शक्नोति शक्नुतः । भ्रश्रोरित्युवा देशे, 9
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy