________________
स्वादयः ।
२१५
ववरिथ ववृव ६ । त्रियात् ७ । वृतो नवेति वा दीर्घे, वरिता - वरीता ८ । वरिष्यति - वरीष्यति ९ । वृणुते ४ ।
રહેલા
सयोगथी परमां रडेसा ऋना मात्मनेपनां सिच અને આશિષનાં પ્રત્યય પરમાં રહેતા છુટ્ટુ વિકલ્પે થાય છે. अस्तरिष्ट भने अनिद होय त्यारे अस्तृत
परीक्षा-तस्तरे वृग-१२वु
वृणोति इत्यादि यार अणे यद्य-अवारीत परीक्षा-ववार श्वस्तनी - वरिता वरीता ४-४-३५ थी
કુરૂ વિષે દીઘ થાય છે. માટે
५. वृणुते त्याहि यार आजमां समान छे
॥६॥ इसिजाशिषोगत्मने ४ | ४ | ३६ || वृभ्यामृदन्तेभ्यश्च परयोरात्मनेपदे सिजाशिषोरादिरि स्यात् । अवरिष्ट - अवरीष्ट अवृत ५ । वत्रे ६ । वृवीष्ट - वरिषीष्ट ७
इत्युभयपदिनः ।
हिंदू गतिवृद्धयोः । हिनोति ४ । अदुरुपसर्गेति णत्वे, प्रहिणोति । अषीत् ५ । अडे हिहनो हो घ इति, जिघाय ६ । हीयात् ७ । हेता ८ । हेष्यति ९ । श्रुं श्रवणे । श्रतीत्या दिना श्रृणोति ४ । अश्रौषीत् ५ । शुश्राव शुश्रोथ ६ । शक्लं शक्तौ । शक्नोति शक्नुतः । भ्रश्रोरित्युवा देशे,
9