________________
हैमलघुप्रक्रियाव्याकरणे
१९६
परीक्षा - ३-४-५० थी ओम् विभराश्वकार
पक्षे वभार,
इद न निषेध बभर्थ,
साथी: भियात् भर्ता भरिष्यति भविष्यन्ती निज़ - शुद्ध ४२वु ...
|| १४ || निजां शित्येत् ४ १८५७ ।। निजिविजिविषां शिति द्वित्वे पूर्वस्य एव स्यात् । नेनेक्ति नेनिक्तः नेनिजति । नेनेक्षि १ । नेनिज्यात् २ | मेनेक्तु नेनिक्तात नेनिग्धि ।
निज, विज, विष, धातुग्गोने शित प्रत्यय परभ रा દ્વિત્વથયે છતે પૂર્વનાં સ્વરના ૬ થાય છે. निनिज + ति नेनिज + ति सूत्रथी. ४-३-४ थी गुणु नेनेवितः, वजःकगम्, निनंनिज निनिज नेनिज रू हि
४-२-८३ थी हि न धि नेनिग ि હિ પ્રત્યય અવિતશિત છે માટે ગુણ થાય નહી.
॥ १५ ॥ व्युक्तोपान्त्यस्य शिति स्वरे ४ | ३ | १४ ||
द्विरुक्तस्य धातोरुपान्त्यस्य नामिनः शिति स्वरादौ गुणो न । नेनिजानि ३ । अनेने अनेनिजुः अनेनिजम् ४