SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे १९६ परीक्षा - ३-४-५० थी ओम् विभराश्वकार पक्षे वभार, इद न निषेध बभर्थ, साथी: भियात् भर्ता भरिष्यति भविष्यन्ती निज़ - शुद्ध ४२वु ... || १४ || निजां शित्येत् ४ १८५७ ।। निजिविजिविषां शिति द्वित्वे पूर्वस्य एव स्यात् । नेनेक्ति नेनिक्तः नेनिजति । नेनेक्षि १ । नेनिज्यात् २ | मेनेक्तु नेनिक्तात नेनिग्धि । निज, विज, विष, धातुग्गोने शित प्रत्यय परभ रा દ્વિત્વથયે છતે પૂર્વનાં સ્વરના ૬ થાય છે. निनिज + ति नेनिज + ति सूत्रथी. ४-३-४ थी गुणु नेनेवितः, वजःकगम्, निनंनिज निनिज नेनिज रू हि ४-२-८३ थी हि न धि नेनिग ि હિ પ્રત્યય અવિતશિત છે માટે ગુણ થાય નહી. ॥ १५ ॥ व्युक्तोपान्त्यस्य शिति स्वरे ४ | ३ | १४ || द्विरुक्तस्य धातोरुपान्त्यस्य नामिनः शिति स्वरादौ गुणो न । नेनिजानि ३ । अनेने अनेनिजुः अनेनिजम् ४
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy