SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ., जुहोत्यादयः । १९७ ऋदिछवीत्यादिना वाडि अनिजत्. अनिजताम् । अनैक्षीत अनैक्ताम् अनैक्षुः ५ । निनेज ६ । निज्यात् ७ । नेता ८ । नेक्ष्यति ९ । अनेक्ष्यत् १० । नेनिक्त १ । लेनिजीत २ । नेनिक्ताम् ३ । अनेनिक्त ४ । अनिक्त अनिक्षाताम् ५ । निनिजे ६ । निक्षीष्ट ७ । नेक्ता ८ । नेक्ष्यते ९ । अनेक्ष्यत १० । विजंकी पृथग्भावे । वेवेक्ति १० इत्यादि निजिवत् । विष्लंकी व्याप्तौ । वेवेष्टि वेविष्टः १ । वेविष्यात् २ । वेवेष्टु-वेविष्टात् ३ । अवेवेट-डू४ । लूदित्वाद अविषत् ५ । विवेष ६ । विष्यात् ७ । वेष्टा ८ । वेश्यति ९ । अवेक्ष्यत १० । वेविष्टे १ । वेविषीत २ । वेविष्टाम् ३ । अवेविष्ट ४ । हशिट इति सकि, अविक्षत ५ । विविषे ६ । विक्षीष्ट ७ । वेष्टा ८ । वेक्ष्यते ९ । अवेक्ष्यत १० । एते पडुभयपदिनः । દ્વિરુકત થયેલા એવા ધાતુનાં ઉપન્ય નામિસ્વરને સ્વરદિશિત પ્રત્યય પરમાં રહેતા ગુણ થતું નથી. निज + आनि, नेनिज + अ + निव, नेनिजानि, अनेनेक, ग व्यज्जनाद दे... ऋदिच्छिव... यी अङ, अतिजत् प: अनैक्षीत,
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy