________________
१९८ हैमलघुप्रक्रियाव्याकरणे परीक्षा-निनेज. माशी:-निज्यान, भोक्ता, वि नेक्ष्यति,
शित भातुन
३ मिज पित्
विष बिष चेविष + ति १-३-६० थी वेष्टि, રૂ બધા ટામાં આપ્યા પ્રમાણે ગણવા, જ એ પ્રમાણે મહેપાધ્યાયશ્રી કીતિવિજયગણિનાં શિષ્ય ઉપાધ્યાય શી વિનયવિજ્યગણિ વડે રચાયેલાં હેમલઘુપ્રક્રિયા માં (ાય) હુ વિગેરે ધાતુને ગણું સમાપ્ત થયે”
अथ दिवादयः दिव्च् क्रीडाजयेच्छापणद्युतिस्तुतिगतिषु ।
॥१॥ दिवादे श्यः ३६४१७२।। कर्तरि शिति दिवादे. इयः स्यात् । शकार इत् । भ्वादेर्नामिन इति दी. दीव्यति १ । दीव्येत् २ । दीव्यतु ३ । अदीव्यत् ४ । अदेवीत् ५। दिवेव दिदिवतुः दिदेविथ ६ । दीव्यातू ७ । देविता ८१ देविष्यति ९ । अदेविष्यत् १० । जुम् पृष् च जरसि । ऋतां कितीर्, नीति ४ । ऋदिच्छीत्यङ् वा । अजत अजारीत ५ । जजार। स्कृच्छ्रतो ऽकीति गुणे, जुनमेति वा एत्वे जेरतुः