SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ जुहीत्यादयः । १९५ ७ । धाता ८ । धारयते ९ । अंधास्यत १० । भृंग धारणपोषणयोः । प्रमृ इतीत्वे, विभर्त्ति विभृतः पति विभर्षि १ । विभृयात् २ । बिभर्तु ३ । अभिभः अविमरुः ४ । अभाषत् ५ । भीहीभृ इत्यामि, बिभरावभूव । पक्षे चमार | स्कमृवृभृ इति सूत्रे भृवर्जनेते-निषेधात् बभर्थ बभृव ६ । म्रियात् ७ । मर्ता ८ । मरिष्यति ९ । अभरिष्यत् १० । विभृते विम्राते १ । विभीत २ । विभृ ताम् ३ । अभिभृत ४ । अम्रतै अमृपाताम् ५ । बिभराश्वके बभ्रे ६ । भृषीष्ट ७ । भर्त्ता ८ | मरिष्यत ९ । अभरिष्यत १० । णिजंकी शौधें । 2 ચાથેાવણ છે. અંતે જેને એવા ધા ધાતુનાં આદિ દૂ નેા ત કે થ સ કે છ થી શરૂ થતા પ્રત્યય પરમાં રહેતા ध थाय छे. धधा + तस नश्वातः धधु + तस् अघातेप्रथमोऽशिरः थी धत्तः પરીપદંતથા આત્મનેપત્તનાં ખાંકીનાં રૂપો ટીકાપ્રમાણે સમજવા. भृ धातु-भरणुपोषण ४२५. भृ + + ति ४-१-५८ थी भिभृ + ति विभ्र + ति शु विभर्ति ४- ३-७८ थी दिव ने बोथ अविभः
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy