SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ हैमानुशियाच्याकरणे સંશક ધાતુ હિ પ્રત્યય પરમાં રહેતા શું થાય છે અને દ્વિવ થતું નથી. दा +3 देहि ४-२-६६ था सिच ना सो५ अद्रात माशी - ४-३-९६ थी देयात् બાકીનાં ટીકા પ્રમાણે. मात्मनेपदी श्यात: थी आ नो ५ दते ददाते त्याहि. ४-३-३१ थी आ । ई अहित UयIG, ५२। ददे, टाप्रमाणे मानi ३५ो. था-धातु-पार५ ४. धा + धा + ति धधा + ति ४-१-४२ थी इधाति. ॥१३॥ धागस्तथोश्च २०१७॥ .. चतुर्थान्तस्य धाग आदेश्वतुर्थः स्यात्तथोः स्व्वाश्च परयोः । धत्तः दधति । दधासि धत्थः धत्थ १ । दध्यात् २ । दधातुधत्तात् दधातु ३ । अदधात् ४ । अधात् ५। दधौ ६ । घेयात् ७ । धाता ८ । धास्यति ९ । अधास्यत् १० । धत्ते दधाते दधते । धत्से दधाथे धध्वे १ । दधीत २ । धत्ताम् ३ । अधत्त ४ । अधित ५ । दधे ६ । धासीष्ट
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy