SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ जुहोत्यादयः । તે પ્રમાણે શિત્ ચારકાળનાં રૂપ જાણવા. मधेतनी - अमास्त, परीक्षा मा + मा + ए ममाए ४।३।९४ थी आनी हो५ ममे त्या माशी :- मासीष्ट, त्याlk lal प्रमाणे दा - भावुदिदा + ति ददाति ददा + तस अश्वात : थी आनी शो५ दत्त : ददाति ५. . . ... ॥१२॥ हौ दः ४।१।३१ ।। दासंज्ञस्य हौ परे ए: स्यान्न च द्विः । देहि दत्तात् ३१. अददातू अदत्ताम् अददुः ४ । अदात् अदाताम् अदुः ५ । ददौ ददिथ-ददाथ ६ । देयात् ७ । दाता ८ । दास्यति ९। अदास्यत् १० । दत्ते ददाते ददते । दत्से १ । ददीत २। दत्ताम् ३ । अदत्त ४ । इश्च स्थाद इतीत्वे, अदित अदिषाताम् अदिषत ५ । ददे ६ । दासीष्ट ७ । दाता ८। दास्यते ९। अदास्यत १० । डुधांग्क् धारणे च । द्वितीयतुर्ययोरिति दत्वे, दधाति ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy