SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९२ हैमलघुप्रक्रिया व्याकरणे मास्यते ९ । अमास्यत १० । द्वावात्मनेपदिनौ । डुदांगू " दाने । दाधातुः शेषा इतः द्वित्वे ह्रस्वे ददाति । श्रवेत्यालुकि, दत्तः ददति । ददासि दत्थः दत्थ १ । दद्यात् २ । ददातु - दत्तात् । સુ અને ઋ ધાતુને અદ્યતનીમાં अ પ્રત્યય विट्ये थाय छे. ऋ + तू ४|४|३१थी वृद्धि आर् + ङ + तू थी वृद्धि आरत् ४ | ३ | ४४ ४।३।६५ भी इ थाय त्यारे आर्षीत्, * घृव्ये अद् इद् आरिथ अर्त्ता आशी : अर्थात्, श्व हनृतः स्वस्थ अरिष्यति, हा नवु एषामि... ४।२।९७थी ई जिहोते जिहा + अते ४२ ९६ थी जिहते બાકીનાં રૂપે) ટીકા પ્રમાણે ધાતુ માપવું, मा+मा+ते, ४।९।५८ थी पूर्वनां स्वरनो इ ४।२।९७ थी ई मिमीते मिमाते मिमते मा -
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy