________________
जुहोत्यवः ।
पत्रः पप्ररुः इत्यादि
M
24- परिता, परीता ४/४/३५थी विश्कपे ईं दीर्घ थथे.
ॠ धातु - बु
ऋ + ऋ + ति ४ । ११५८थी इ + ऋ + ति
४|११३७१ी इथ + ऋ + ति ४।३।१ श्री भुष
इयति, इयृतः, इयत
इयस्तनी - ऐयः, ऐयुताम् ऐयरुः इत्याहि.
१९१
॥ ११ ॥ सत्यर्वा ३।४।६१ ॥
आभ्यामद्यतन्यामङ् वा स्यात् । स्वरादेरिति वृद्धौ, आरत् । पक्षे सिचि परस्मै इति वृद्धौ, आर्षीत् ५ । आर आरतुः । ऋषृव्येऽद इतीडागमे, आरिथ ६ । अर्थात् ७ । अत ८ । अरिष्यति ९ । आरिष्यत् १० । पडेते परस्मैपदिनः । ओहाङक गतौ । एामीस्त्रिीत्वे, जिहीते । श्रनश्चेत्यालुकि जिहाते जिहते जिहीषे १ जिहीत २ । जिहीताम् ३ । अजिहीत अजिहत ४ । अहास्त ५ । जहे ६ । हासीष्ट ७ । हाता ८ । हास्यते ९ । अहास्यत् १० माङ्ग मानशब्दयोः । मिमीते मिमाते मिमते मिमीषे १ । मिमीत २ । मिमीताम् ३ । अभिभीत ४ । अमास्त ५ । ममे ६ । मासीष्ट ७ । माता ८ |