________________
१३४
हैमलघुप्रक्रियाव्याकरणे
अराजत् ड् प्रत्यय यो छे. ५२ अराजीत ५।क्षा रराज
॥१९२॥ जु-भ्रमवम-त्रस-फण-स्यम-स्वन-राज
भ्राज-भ्रास-भ्लासोवा ४।१।२६॥
एषामेकादशानां स्वरस्यावित्परोक्षासेट्थवोरेर्वा स्यात् न च ट्विः । रेजतुः-रराजतु रेजुः-रराजुः । रेजिथरराजिथ ६ । राज्यात् ७ । राजिता ८ ।राजिष्यति ९ । अराजिष्यत् १० । राजते ४ । अराजिष्ट्र ५। रेजे-रराजे रेजाते-रराजाते रेजिरे-रराजिरे ६ । राजिषीष्ट ७ । एवं भ्राजिरपि । रञ्जी रागे ।
ज, भ्रम, वम, त्रस, कण स्यम् , स्वन् , राज, भ्राज, भ्रास भ्लाम मा ११ यातुन २१२ मत परीक्षा अने से થવ પરમાં રહેતા ૪ આદેશ વિકપે થાય છે અને દ્વિરુક્તિ થતી નથી.
रेजतुः, रराजतुः मेम मध्ये ३५॥ यये. આશીઃ ચાર શ્વસ્તની વિગેરે ત્રણ કાળમાં રૂ લગાડવી राजिता विगेरे.