________________
१५४
हैम लघु प्रक्रिया व्याकरणे
अजागृ+दि गुणु अजागद+दि म सूत्री दि नो बोय विसर्ग अजागः, अजागृताम्,
||२८|| पुस्तौ ४ | ३ | ३
नाम्यन्तस्य धातोः पुंसि पौ च गुणः स्यात् । अजागरुः । નામ્યન્ત ધાતુનાં સ્વરને ણ અનેવુ પ્રત્યય પરમાં રહેતા
ગુણ થાય છે.
अजागृ+अन् ४-२-९३ थी घुस खाने या सूत्रश्री गुठु अजागरुः,
॥ २९ ॥ सेः रुद्धां च रुर्वा ४ | ३ | ७९ ॥ धातोर्व्यञ्जनात्परस्य सेलुक् सकारदकारधकाराणां च यथासंभवं रुर्वा । अजागः अजागृतम् अजागृत | अजागरम् ४ । न विजागृशसेति वृद्धयभावे, अजागरीत् अजागरिषुः ५ । વ્યંજનાન્ત ધાતુથી પરમાં રહેલા સિ પ્રત્યયના લુક થાય છે. અને ધાતુને અતે રહેલા ૬, સ્ કે ઘ હાય તા તેના વિકલ્પે રુ થાય છે.
अजाग+सि या सूत्रधी सिनो झोप ૫
नश्वि जागृ... श्री वृद्धिना अभावमा अजागरीत्,
||३०|| जाग्रुपसमिन्धेर्नवा ३ | ४ | ४९ ॥
ऐभ्यः परोक्षाया आम् वा स्यात् । जागराञ्चकार ६ पक्षे |