SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५४ हैम लघु प्रक्रिया व्याकरणे अजागृ+दि गुणु अजागद+दि म सूत्री दि नो बोय विसर्ग अजागः, अजागृताम्, ||२८|| पुस्तौ ४ | ३ | ३ नाम्यन्तस्य धातोः पुंसि पौ च गुणः स्यात् । अजागरुः । નામ્યન્ત ધાતુનાં સ્વરને ણ અનેવુ પ્રત્યય પરમાં રહેતા ગુણ થાય છે. अजागृ+अन् ४-२-९३ थी घुस खाने या सूत्रश्री गुठु अजागरुः, ॥ २९ ॥ सेः रुद्धां च रुर्वा ४ | ३ | ७९ ॥ धातोर्व्यञ्जनात्परस्य सेलुक् सकारदकारधकाराणां च यथासंभवं रुर्वा । अजागः अजागृतम् अजागृत | अजागरम् ४ । न विजागृशसेति वृद्धयभावे, अजागरीत् अजागरिषुः ५ । વ્યંજનાન્ત ધાતુથી પરમાં રહેલા સિ પ્રત્યયના લુક થાય છે. અને ધાતુને અતે રહેલા ૬, સ્ કે ઘ હાય તા તેના વિકલ્પે રુ થાય છે. अजाग+सि या सूत्रधी सिनो झोप ૫ नश्वि जागृ... श्री वृद्धिना अभावमा अजागरीत्, ||३०|| जाग्रुपसमिन्धेर्नवा ३ | ४ | ४९ ॥ ऐभ्यः परोक्षाया आम् वा स्यात् । जागराञ्चकार ६ पक्षे |
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy