SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अादय परस्मैपदिक । ॥२६॥ अशित्यस्सन्णकचूणकानटि ४५३१७७ । सादिसन्नादिवर्जे अशिति विषये लुक् स्यात् दरिधान ७ । दरिद्रिता ८ । दरिद्रिष्यति ९ । अदरिद्रिष्यत् १० । जामुक निद्राक्षये । जागति जागृतः जाग्रति । जामपि १ । बागृयात् २ । जागर्तु-जागृतात् जागृताम् जाग्रतु । जागृहि-जागृतात् ३ । नामिनो गुणोड्रिकतीति गुणे । ___स ४॥२॥6 सन् णकच,जक मने अनद प्रत्यय सिपायना અશિત પ્રત્યાયનાં વિષમાં રવિદ્રા ધાતુનાં બા ને લુગુ થાય છે. दरिद्रा+यात् आ नो ५ दरिद्रायात्, બાકીનાં ટીકા પ્રમાણે. जागृ-MI सभा जागृति अ यये। छे जागर्ति . जाग्रति ४-३-१ थी शुष थाय. બાકીનાં રૂપે ટીકા મુજબ. ॥२७॥ व्यञ्जनाद्देः सश्च दः ४।३ ७८॥ धातोर्व्यञ्जनात्परस्य देलक यथासंभवं धातुसकारस्य च दः स्यात् । अजागः अजागृताम् । વ્યંજનાન્ત ધાતુથી પરમાં રહેલાં રિ પ્રત્યયને લેપ થાય છે ત્યારે યથાસંભવ ધાતુનાં અંત્ય 1 નો ૪ થાય છે. '
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy