________________
हैमलघुप्रक्रियाच्याकरणे ॥२४॥ दरिद्रोऽद्यतन्यां वा ४।३२७६॥ दरिद्रोऽद्यतन्यां विषये लुग् वा स्यात् । अदरिद्रीत् अदरिदिष्टाम् अदरिद्रिषुः । अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः ।
અધતના વિષયમાં રજૂ ધાતુનાં અન્ય ને લગ્ન વિરુપે થાય છે.
अदग्द्रि+त् ५ अदरिद्रा सीत अदरिद्रा+स+ई+त् ४-४-८६ थी सू यथे। બાકીનાં ટીકા પ્રમાણે. ॥२५॥ धातोरनेकस्वगदाम परोक्षायाः
कृभ्वस्ति चोनु तदन्तम् ३।४.४६॥ अनेकस्वराद्धातोः परस्याः परोक्षाया स्थाने आम् स्यात् । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । दरिद्रांचकार ददरिद्रौ ६।
અનેકસ્વરવાળા ધાતુથી પરેશાનાં સ્થાને સામ્ થાય છે. અને અન્તથી પર તરત પરક્ષાના પ્રત્યનાં સ્થાને कृ, भू अने अस् न ३ सय छे.
दरिद्राञ्चकार नही दरिद्रौ"