________________
अदादय उभयपदिनः । १८१ द्वेष्टि । विष्यात् २ । द्वेष्टु द्विष्टात् द्विड्डि द्वेषाणि ३ । अद्वेट् । . वा द्विषात इति पुसि, अद्विषुः-अद्विषन् ४ । हशिटो नाम्युपान्त्यादिति सगागमे, अद्विक्षत ५ । दिद्वेष ६ । द्विष्यातू । द्वेष्टा ८ । द्वेक्ष्यति ९। अद्वेश्यत १० द्विष्टे १ । द्विषीत २ । द्विष्टाम् द्वेष ३ अद्विष्ट ४ । अद्विक्षत ५ । दिद्विषे ६ । द्विक्षीष्ट ७ । द्वेष्टा ८ । द्वेक्ष्यते ९ । अद्वेक्ष्यत १० । दुहीक् क्षरणे। भ्वादेर्दादेरिति हस्य घत्वे, अधश्चतुर्थादिति तस्य धत्वे, दोग्धि । गडदबादेरिति दस्य धत्वे, धोक्षि । थस्य धत्वे, दुग्धः दुग्ध । दोघि दुखः दुह्मः १ । दुह्यात् २ । दोग्धु । हेधित्वे, दुग्धि दोहानि ३ । अघोकू अधोग् ४ । अधुक्षत् ५ । दुदाह ६ । दुह्यात ७। . दोग्धा ८ । धेाक्ष्यति ९ । अघोक्ष्यत १० । दुग्धे १। दुहीत २ । दुग्धाम् धुग्ध्वम् दाहै ३ । अदुग्ध ४ । दुहलिहेति बा सकूलोपे, अदुग्ध अधुक्षत अदुद्वहि अधुक्षावहि ५ । दुदुहे ६ । धुक्षीष्ट ७ । दोग्धा ८ । धेाक्ष्यते ९ । अधेक्ष्यित १० । एवं दिहीक लेपे देग्धीत्यादि । लिहीं आस्वादने । लेढि । हस्य ढत्वे, तस्य धत्वे, धस्य ढत्वे, ढस्तढे इति ढलोपे दीर्घ च लीढः लिहन्ति । लेक्षि लीढः १ । लिह्यात २ । लेटु-लीढात् लेहानि ३ । अलेट्-ड् अलेहम् ४ । अलिक्षत् ५ । लिलेह ६। लिह्यात ७ । लेढा ८ । लेक्ष्यति ९. अलेक्ष्यत् १०