________________
१५०
हैमलघुप्रक्रियाव्याकरणे . ____ श्वस ना ३ री प्रमाणे ४।३।४७थी अबतीमा वि४८ वृद्धि थni अश्वासीत् अश्वसीत् याय. .
પરીક્ષા વિગેરે વૃત્તિ પ્રમાણે जक्ष धातु मा अर्थमा :जक्ष + तिव ४।४।८९थी ई जक्षीति,
॥२०॥ अन्तो नो लुक् ४।२।९४॥ व्युक्तजक्षपञ्चकात्परस्यान्तो नो लुक् स्यात् जक्षति १॥ जक्ष्यात् २ । जक्षितु ३ । अबक्षीत् अजक्षिताम् ।
દ્વિરુકત થયેલા ઘાતુથી તેમજ જા વિગેરે પાંચ ધાતુથી अन्त न न ना ६ थाय छे. जक्ष अन्ति - न ६ जक्षति
॥२१॥ व्युक्तजपञ्चतः ४।२।९३॥ कृतद्वित्वाज्जक्षपञ्चकाच्च परस्य शितोऽनः पुसू स्यात् । अजक्षुः ४ । अजक्षीत् ५ । जजक्ष ६ । जदयात् ७ । जक्षिता ८ । जक्षिष्यति ९। अजक्षिष्यत् १० । इति रुत्पश्चकम् । दरिद्राक् दुर्गतौ दरिद्राति ।
દ્વિરુક્ત થયેલા ધાતુથી તેમજ કા વિગેરે પાંચ ધાતુથી પરમાં રહેલા શિત્ પ્રત્યય સબંધી અન નો પુસ્ થાય છે.
अजक्षुः यस्तनी.. ..