________________
१३०
हैमलघुप्रक्रियाव्याकरणे
स्वादिति सिजागमात्प्रागेव सस्य तः । अवात्सीत् अवात्ताम्
अवात्सुः ५ । उवास |
સકારાદિ ધાતુનાં રૂ ના સકારાદિ અશિત પ્રત્યય પરમાં રહેતા तू थाय छे.
अ+बस+स+ई +त् स नो त् मा सूत्रथी ४ / ३ / ४५ थी वृद्धि अवात्सीत् ४ / ३ /७० थी सिचू नो बोय परीक्षा उवास
॥ १८८ ॥ घस्वसः २ | ३|३६||
नाम्यादेः परस्य घस्वसोः सः षः स्यात् ऊषतुः ऊषुः । उवसिथ - उवस्थ उवास - उवस ६ । उष्यात् ७ । वस्ता ८ । वत्स्यति ९ । विवद्वसः परस्मैपदिनः । दुयाचृग् याश्चायाम् । याचति ४ । अयाचीत् । पक्षे ऋदिच्छ्रीत्यडागमे अयाचत् ५ । ययाच ६ | याच्यात ७ । याचिता ८ | याचिष्यति ९ । अयाचिष्यत् १० । याचते ४ । अयाचिष्ट ५ । ययाचे ६ । याचिषीष्ट ७ । गुहौगू संवरणे ।
નામિ અન્તસ્થા કે ૪ વર્ગથી પર રહેલા સ ના ગ્ थाय छे.
४/१/७९ थी यवृत् उषतुः स नो गया सूत्रथी भाशी: -- उष्यात श्वस्तनी वस्ता