________________
हेमलघुप्रक्रियाध्याकरणे
સ્તની વિગેરે ત્રણ કાળ સરળ છે. सह थातुन ३सन ४२. ॥१३०॥ असोसिवसहस्सटाम् २।३।४८॥
परिनिविभ्यः परस्य सिवसहोः स्सटश्च सः पू स्यात् अटि चवा न च सोडविषये। विषहते। पर्यपहत-पर्यषहिष्ट २। ५। सेहे ६ । सहिषोष्ट ७।
परि, नि मन वि समथी ५२मा २at सिबू, सह; તથા સ્તર આગમનાં ૬ ને ૬ થાય છે. આ વ્યવધાન હેતે છતે વિક૯પે થાય છે પરંતુ જે તે ૪ અને ૬ નાં સે સંબંધિત ન હોય તે.
विषहने विशेरे याR sunai Adनी पर्य सहव, पर्यबहिष्ट. 4 सेहे माशी: सहिषीष्ट. ॥१३१॥ सहलुभेच्छरुषरिषस्तादे ४।४।४६।।
एभ्यः परस्य तादेरशित आंदिरिडू वा स्यात् । सहिता। पक्षे हाधुट्पदान्ते इति हस्य ढत्वे, अधश्चतुर्थादिति तस्य धत्वे, तवर्गश्चवर्गति धस्य ढत्वे ।
सह्, लुभू, इच्छ म भने रिष् धातुया स रात